A 964-13 Caraṇavyūhapariśiṣṭa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 964/13
Title: Caraṇavyūhapariśiṣṭa
Dimensions: 19 x 8 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 1/1390
Remarks:


Reel No. A 964-13 Inventory No. 14789

Title Caraṇavyūhapariśiṣṭa

Subject Veda

Language Sanskrit

Text Features Explanation on ṛg-yaju-sāma-vedas and its saṃhitā.

Manuscript Details

Script Newari

Material paper

State complete

Size 19.0 x 8.0 cm

Folios 6

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Accession No. 1/1390

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

athāhaś craṇavyūhaṃ vyākhyāsyāmas tatra ni(2)ruktaṃ cāturvvidyaṃ caturo vedā vijñātāni bhavanti, ṛgvedo yajurve(3)daḥ sāmavedo ʼtharvavedaś ceti tatra ṛgvedasyāṣṭau sthānāni bhavaṃti, (4) carccā śrāvakaś carccakaḥ śravaṇīpāraḥ kramapāraḥ kramacaṭaḥ krama(5)yataḥ kramadaṇḍaś ceti catuṣpāraṇam eteṣāṃ śākhāḥ pañcavidhā bhavanti, (fol. 1r1–5)

End

ya idaṃ caraṇavyūhaṃ, (6) śrāddhakāle paṭhe (!) dvijaḥ |

akṣayaṃ labhate śrāddhaṃ pitṛś caivopatiṣṭhati (!) (7) ||

ya iadañ caraṇavyūhaṃ, paṭhet ya paṃktipāvanaḥ |

tārayet (1) prabhṛtī putrā,n puruṣaḥ saptasaptati ||

ya idañ caraṇavyūhaṃ(2) paṭhet parvvasu parvvasu |

vidhūta pāpmā saḥ svarge brahmabhūyāya ga(3)cchati,

brahmabhūyāya gacchati || 4 || || (fol. 6r5–6v3)

Colophon

iti caraṇavyūhaṃ (!) pariśiṣṭaṃ saṃpūrṇṇam iti samāptaḥ || || 1 || || (fol. 6v4)

Microfilm Details

Reel No. A 964/13

Date of Filming 02-12-1984

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 13-04-2006

Bibliography