A 964-13 Caraṇavyūhapariśiṣṭa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 964/13
Title: Caraṇavyūhapariśiṣṭa
Dimensions: 19 x 8 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 1/1390
Remarks:
Reel No. A 964-13 Inventory No. 14789
Title Caraṇavyūhapariśiṣṭa
Subject Veda
Language Sanskrit
Text Features Explanation on ṛg-yaju-sāma-vedas and its saṃhitā.
Manuscript Details
Script Newari
Material paper
State complete
Size 19.0 x 8.0 cm
Folios 6
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Accession No. 1/1390
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
athāhaś craṇavyūhaṃ vyākhyāsyāmas tatra ni(2)ruktaṃ cāturvvidyaṃ caturo vedā vijñātāni bhavanti, ṛgvedo yajurve(3)daḥ sāmavedo ʼtharvavedaś ceti tatra ṛgvedasyāṣṭau sthānāni bhavaṃti, (4) carccā śrāvakaś carccakaḥ śravaṇīpāraḥ kramapāraḥ kramacaṭaḥ krama(5)yataḥ kramadaṇḍaś ceti catuṣpāraṇam eteṣāṃ śākhāḥ pañcavidhā bhavanti, (fol. 1r1–5)
End
ya idaṃ caraṇavyūhaṃ, (6) śrāddhakāle paṭhe (!) dvijaḥ |
akṣayaṃ labhate śrāddhaṃ pitṛś caivopatiṣṭhati (!) (7) ||
ya iadañ caraṇavyūhaṃ, paṭhet ya paṃktipāvanaḥ |
tārayet (1) prabhṛtī putrā,n puruṣaḥ saptasaptati ||
ya idañ caraṇavyūhaṃ(2) paṭhet parvvasu parvvasu |
vidhūta pāpmā saḥ svarge brahmabhūyāya ga(3)cchati,
brahmabhūyāya gacchati || 4 || || (fol. 6r5–6v3)
Colophon
iti caraṇavyūhaṃ (!) pariśiṣṭaṃ saṃpūrṇṇam iti samāptaḥ || || 1 || || (fol. 6v4)
Microfilm Details
Reel No. A 964/13
Date of Filming 02-12-1984
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 13-04-2006
Bibliography